- उपनिधिः _upanidhiḥ
- उपनिधिः 1 A deposit, pledge, property entrusted to another. प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः Mb.1. 126.3.-2 (In law) A sealed deposit; Y.2.25; आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः Ms.8.145,149; cf. Medhātithi:- यत् प्रदर्शितरूपं सचिह्नवस्त्रादिना पिहितं निक्षिप्यते; also cf. Y.2.65 and Nārada quoted in Mit.-3 Pretext, guise; उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखम- नुभवति दुष्कृतकर्मा Mb.12.321.31.
Sanskrit-English dictionary. 2013.