उपनिधिः _upanidhiḥ

उपनिधिः _upanidhiḥ
उपनिधिः 1 A deposit, pledge, property entrusted to another. प्रादायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः Mb.1. 126.3.
-2 (In law) A sealed deposit; Y.2.25; आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः Ms.8.145,149; cf. Medhātithi:- यत् प्रदर्शितरूपं सचिह्नवस्त्रादिना पिहितं निक्षिप्यते; also cf. Y.2.65 and Nārada quoted in Mit.
-3 Pretext, guise; उपनिधिभिरसुखकृत्स परमनिरयगो भृशमसुखम- नुभवति दुष्कृतकर्मा Mb.12.321.31.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”